B 172-22 Samayācāratantra
Manuscript culture infobox
Filmed in: B 172/22
Title: Samayācāratantra
Dimensions: 23 x 9 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/220
Remarks:
Reel No. B 172/22
Inventory No. 59930
Title Samayācāratantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Date of Copying SAM 1723
Place of Deposit NAK
Accession No. 1/220
Manuscript Features
Excerpts
Beginning
śrīgurūdevasamyam iti nīścayaḥ (!) ||
śrīsundarīkānto jayati ||
atha samayācārataṃtra (!) likhyate ||
śrīpārvaty ūvāca ||
bhagavan guṇagaṇādhāra sarvatra karuṇānidhe ||
idānīṃ śrotum icchāṃI samayācārām uttamam || 1 ||
tat purā samayācāraṃ pūrvāmnāyeṣu yadbhavet || 2 ||
kin nāma samayānātha tasyā caraṇam uttamam ||
tasya saṃketavijñānāṃ vāṃchitaṃ phalam aśnute || 3 || (fol. 1v1–5)
End
etat sarvaṃ tu niyataṃ || sarvasvam idam apriye ||
rājyaṃ deyaṃ śiro deyaṃ na eyaṃ taṃtram adbhutam || 270 ||
ṣaḍāmnāyeṣu kathitaṃ taṃtraṃ paramadurllabhaṃ ||
tathā gopyaṃ ca subhage mātṛjārapadaṃ yathā ||
yadi caiva varārohe mayā tubhyaṃ prakāśitam || 271 ||
avaśyaṃ gopayen nityaṃ yadi tvaṃ mama vallabhā || 272 || (fol. 21v9, 1–3)
Colophon
iti śrīumāmaheśvarasaṃvāde samayācārataṃtraṃ samāptaṃ || śubham astu || saṃvat 1723 varaṣe phālgunamāse śuklapakṣe 14 caturdaśī bhṛguvāsare labhatarasupuṃgavāsthite gaṃḍakayām uttare tīe lakṣmīnārāyaṇasaṃnidhau (varaṇachoḍena) likhitāṃ (!) || śūbhaṃ bhavatu lekhakapāṭhakayoḥ kalyāṇam astu || (fol. 21v3–7)
Microfilm Details
Reel No. B 172/22
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005