B 172-22 Samayācāratantra

Template:IP

Manuscript culture infobox

Filmed in: B 172/22
Title: Samayācāratantra
Dimensions: 23 x 9 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. B 172/22

Inventory No. 59930

Title Samayācāratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying SAM 1723

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

śrīgurūdevasamyam iti nīścayaḥ (!) ||

śrīsundarīkānto jayati ||

atha samayācārataṃtra (!) likhyate ||

śrīpārvaty ūvāca ||

bhagavan guṇagaṇādhāra sarvatra karuṇānidhe ||
idānīṃ śrotum icchāṃI samayācārām uttamam || 1 ||

tat purā samayācāraṃ pūrvāmnāyeṣu yadbhavet || 2 ||

kin nāma samayānātha tasyā caraṇam uttamam ||
tasya saṃketavijñānāṃ vāṃchitaṃ phalam aśnute || 3 || (fol. 1v1–5)

End

etat sarvaṃ tu niyataṃ || sarvasvam idam apriye ||
rājyaṃ deyaṃ śiro deyaṃ na eyaṃ taṃtram adbhutam || 270 ||

ṣaḍāmnāyeṣu kathitaṃ taṃtraṃ paramadurllabhaṃ ||
tathā gopyaṃ ca subhage mātṛjārapadaṃ yathā ||

yadi caiva varārohe mayā tubhyaṃ prakāśitam || 271 ||
avaśyaṃ gopayen nityaṃ yadi tvaṃ mama vallabhā || 272 || (fol. 21v9, 1–3)

Colophon

iti śrīumāmaheśvarasaṃvāde samayācārataṃtraṃ samāptaṃ || śubham astu || saṃvat 1723 varaṣe phālgunamāse śuklapakṣe 14 caturdaśī bhṛguvāsare labhatarasupuṃgavāsthite gaṃḍakayām uttare tīe lakṣmīnārāyaṇasaṃnidhau (varaṇachoḍena) likhitāṃ (!) || śūbhaṃ bhavatu lekhakapāṭhakayoḥ kalyāṇam astu || (fol. 21v3–7)

Microfilm Details

Reel No. B 172/22

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005